दीवाली पर संस्कृत निबंध – Essay on Diwali in Sanskrit

Essay on Diwali Mam priya utsav essay in Sanskrit

Essay on Diwali in Sanskrit – नमस्कार दोस्तों, आज के लेख में हमने दिवाली पर संस्कृत में निबंध साझा किये है। यहां साझा किए गए संस्कृत निबंध सभी कक्षाओं के छात्रों के लिए उपयोगी साबित होंगे। हमने निम्नलिखित प्रश्नों को ध्यान में रखते हुए यह संस्कृत निबंध लिखे है: दिवाली पर संस्कृत में 10 वाक्य (10 Sentences in Sanskrit on Diwali), दिवाली पर संस्कृत में निबंध (Diwali Par Nibandh Sanskrit Me), मम प्रिया उत्सव निबंध संस्कृत में (Mam priya utsav essay in Sanskrit) दिवाली पर संस्कृत में 10 वाक्य आदि।

दीपावली पर संस्कृत में पांच वाक्य (Five sentences in Sanskrit on Diwali)

दीपावली पर संस्कृत में निबंध (Dipawali par Sanskrit mein Nibandh)

  1. दीपावली, प्रकाशमहोत्सवः इति अपि ज्ञायते, भारतस्य महत्त्वपूर्णेषु, बहुप्रसिद्धेषु च उत्सवेषु अन्यतमः अस्ति ।
  2. अयं उत्सवः सामान्यतया पञ्चदिनानि यावत् भवति तथा च गृहेषु, वीथिषु, मन्दिरेषु च तैलदीपाः वा दियाः, मोमबत्तयः, रङ्गिणः अलङ्काराः च प्रज्वलिताः भवन्ति
  3. दीपावली अन्धकारस्य उपरि प्रकाशं, दुष्टस्य उपरि शुभस्य विजयं च सूचयति तथा च तया सह सम्बद्धाः विविधाः पौराणिक-ऐतिहासिक-आख्यायिकाः सन्ति, यथा रावणं पराजय्य भगवान् रामस्य अयोध्यानगरं प्रत्यागमनम्
  4. अस्मिन् काले जनाः मिलित्वा एकतायाः भावः पोषयितुं उपहारं, मिष्टान्नं, मित्रं, परिवारं च गच्छन्ति ।
  5. प्रार्थना-चिन्तनस्य, सांस्कृतिक-उत्सवस्य च समयः अस्ति, न केवलं हिन्दुनां कृते अपितु विविध-धर्मस्य जनानां कृते अपि अस्य अपारं आध्यात्मिकं सांस्कृतिकं च महत्त्वं वर्तते |

दीपावली पर संस्कृत में 10 वाक्य (10 sentences in Sanskrit on Diwali)

दीवाली पर संस्कृत में निबंध (Diwali Essay in Sanskrit)

  1. दीपावली इति अपि प्रसिद्धः दीपावली भारते विश्वस्य अन्येषु च अनेकेषु भागेषु अपार उत्साहेन आनन्देन च आचरितः महत्त्वपूर्णः हिन्दुपर्वः अस्ति ।
  2. प्रायः पञ्चदिनानि यावत् अयं उत्सवः भवति, हिन्दुचन्द्रपञ्चाङ्गमासस्य कार्तिकस्य १५ दिनाङ्के आरभ्यते, यत् प्रायः अक्टोबर्-मासस्य नवम्बर-मासस्य वा पतति ।
  3. दीपावली प्रायः “प्रकाशानां उत्सवः” इति उच्यते यतः अस्मिन् असंख्यतैलदीपाः वा दीपाः, मोमबत्तयः, अलङ्कारिकप्रकाशाः च प्रज्वलिताः भवन्ति, येन प्रकाशस्य अन्धकारस्य उपरि, शुभस्य दुष्टस्य उपरि विजयस्य प्रतीकं भवति
  4. दीपावली-सम्बद्धा आख्यायिकासु एकः लोकप्रियः आख्यायिका अस्ति यत् प्रथमदिने धनतेरसः इति नाम्ना आचर्यते इति राक्षसराजं रावणं पराजय्य भगवान् रामस्य अयोध्यानगरं प्रत्यागमनम् ।
  5. दीपावली-काले परिवाराः स्वगृहस्य सफाईं, अलङ्कारं च कुर्वन्ति, उपहार-मिष्टान्नस्य आदान-प्रदानं कुर्वन्ति, विशेषाणि उत्सव-भोजनानि च निर्मान्ति, यत्र विविधानि स्वादिष्टानि मिष्टान्नानि, जलपानानि च सन्ति
  6. रङ्गचूर्णेन निर्मिताः आतिशबाजीः, रङ्गिणः रङ्गोली-विन्यासाः च गृहेषु, वीथिषु च प्रवेशद्वारेषु अलङ्कृत्य उत्सवस्य वातावरणं वर्धयन्ति ।
  7. हिन्दुनां कृते धार्मिकमहत्त्वस्य अतिरिक्तं जैन-सिक्ख-बौद्ध-जनानाम् कृते दिवाली-महोदयस्य सांस्कृतिकं आध्यात्मिकं च महत्त्वं वर्तते, येषां महोत्सवस्य उत्सवस्य स्वकीयाः विशिष्टानि कारणानि सन्ति
  8. दिवाली-मासस्य मुख्यदिने जनाः मन्दिराणां दर्शनं कुर्वन्ति, आशीर्वादार्थं प्रार्थनां कुर्वन्ति, हिन्दु-धन-समृद्धि-देव्याः लक्ष्मी-देव्याः मार्गदर्शनं च याचन्ते ।
  9. दिवाली परिवारसमागमस्य, एकतायाः, साझेदारीस्य च समयः अस्ति, यत् तत् उत्सवं कुर्वतां हृदयेषु सद्भावना, सुखस्य, नवीकरणस्य च भावः प्रवर्धयति।
  10. समग्रतया दीपावली सुखस्य, चिन्तनस्य, अध्यात्मस्य च समयः अस्ति, यत्र जनाः एकत्र आगत्य प्रकाशस्य, ज्ञानस्य, सद्भावस्य च विजयस्य उत्सवं कुर्वन्ति ।

दीपावली पर लघु संस्कृत निबंध (150 शब्दों में) – Short Sanskrit Essay on Diwali

दीपावली इति नाम्ना अपि प्रसिद्धा दीपावली भारते आनन्देन आचरितेषु बहुप्रसिद्धेषु च उत्सवेषु अन्यतमः अस्ति । प्रायः अक्टोबर्-मासे नवम्बर-मासे वा पतति, पञ्चदिनानि यावत् आचर्यते । दीपावली प्रायः “प्रकाशानां उत्सवः” इति उच्यते यतः एषा प्रकाशस्य अन्धकारस्य उपरि, शुभस्य दुष्टस्य उपरि विजयस्य प्रतीकं भवति ।

अयं उत्सवः महता उत्साहेन, उत्साहेन च आचर्यते । जनाः स्वगृहं स्वच्छं कुर्वन्ति, अलङ्कारयन्ति च, तैलदीपं प्रज्वालयन्ति, स्वद्वारे सुन्दराणि रङ्गोली च निर्मान्ति च । अस्मिन् अवसरे उपहार-मिष्टान्नस्य आदान-प्रदानं सामान्य-परम्परा अस्ति, या परिवार-मित्रयोः मध्ये एकत्रतायाः भावः प्रवर्धयति ।

दिवाली-नगरस्य एकं मुख्यं आकर्षणं पटाखा-आतिशबाजी-विस्फोटः अस्ति, येन रात्रौ आकाशं चकाचौंधं भवति । पारम्परिकसङ्गीतनृत्यनाट्यप्रदर्शनानां समयः इति कारणतः महोत्सवस्य सांस्कृतिकं महत्त्वमपि अस्ति ।

हिन्दुनां कृते दीपावली धार्मिकं महत्त्वं धारयति, यतः अस्मिन् काले ते गणेशदेवता, लक्ष्मी, कुबेर इत्यादीनां देवानां पूजां कुर्वन्ति, समृद्ध्यर्थं, कल्याणाय च आशीर्वादं याचन्ते

तथापि दीपावलीपर्वः केवलं हिन्दुषु एव सीमितः नास्ति; जैन-सिक्ख-बौद्ध-जनानाम् अपि उत्सवस्य स्वकीयानि विशिष्टानि कारणानि सन्ति । जैनानां कृते भगवतः महावीरस्य निर्वाणप्राप्तिः, सिक्खानां कृते गुरु हरगोबिन्दजी इत्यस्य कारावासात् मुक्तिः इति चिह्नं भवति ।

अन्ततः दीपावली धार्मिकसीमाम् अतिक्रम्य जनान् आनन्दस्य, आशायाः, प्रकाशस्य विजयस्य च भावनायाः एकीकृत्य बहुआयामी उत्सवः अस्ति नवीकरणस्य चिन्तनस्य च समयः अस्ति, सर्वेषां मध्ये सुखं सकारात्मकतां च प्रसारयति।

दीपावली पर संस्कृत निबंध (450 शब्दों में) – Diwali Sanskrit Essay 

दीपावली इति अपि प्रसिद्धा दीपावली भारतस्य महत्त्वपूर्णेषु, व्यापकरूपेण च आचरितेषु उत्सवेषु अन्यतमः अस्ति । एषः उत्सवः धार्मिकसीमाम् अतिक्रम्य, विभिन्नधर्मस्य जनान् सुखस्य, आशायाः, अन्धकारस्य उपरि प्रकाशस्य विजयस्य च भावेन एकीकृत्य।

दीपावली सामान्यतया अक्टोबर्-मासे नवम्बरमासे वा भवति, पञ्चदिनानि यावत् आचर्यते । “दीपावली” इति नामस्य एव अर्थः “प्रज्वलितदीपपङ्क्तयः” इति, यतः प्रायः अस्य उत्सवस्य “प्रकाशानां उत्सवः” इति उच्यते ।

दीपावली-उत्सवस्य हिन्दुनां कृते महत् सांस्कृतिकं, धार्मिकं, सामाजिकं च महत्त्वम् अस्ति । अस्य उत्सवः सम्पूर्णे देशे महता उत्साहेन, उत्साहेन च आचर्यते । दीपावलीयाः सज्जता बहु पूर्वमेव आरभ्यते, जनाः स्वगृहाणां सफाईं कुर्वन्ति, अलङ्कारं च कुर्वन्ति। तस्य पृष्ठतः उद्देश्यं अशुद्धीनां निष्कासनस्य प्रतीकं भवति, सकारात्मकशक्तिः भवतः जीवनक्षेत्रे स्वागतं च भवति ।

दीपावलीयाः एकः प्रतिष्ठितः रीतिः अस्ति तैलदीपानां प्रज्वलनं, यत् दियास् अथवा दीपम् इति नाम्ना प्रसिद्धम् अस्ति । एते दीपाः गृहेषु परितः द्वारेषु च स्थापिताः सन्ति, येन परितः परिसरः प्रकाशितः भवति, मनमोहकं वातावरणं च निर्मीयते । तदतिरिक्तं अतिथिनां स्वागतं कर्तुं उत्सवस्य वातावरणं वर्धयितुं च प्रवेशद्वारेषु वर्णचूर्णेन, तण्डुलेन वा पुष्पदलेन निर्मिताः रङ्गिणः रङ्गोली-विन्यासाः निर्मीयन्ते

दीपावली-काले उपहार-मिष्टान्नस्य आदान-प्रदानं सामान्य-परम्परा अस्ति, येन परिवार-मित्रयोः मध्ये एकत्रतायाः भावः वर्धते । प्रायः जनाः न केवलं स्वस्य कृते अपितु प्रियजनानाम् उपहाररूपेण अपि नूतनानि वस्त्राणि, आभूषणं च क्रीणन्ति । उपहारदानं प्रेम्णः प्रशंसायाः च अभिव्यक्तिः, सम्बन्धानां सुदृढीकरणस्य च एकः उपायः अस्ति ।

आतिशबाजी, पटाखा च दिवाली-उत्सवस्य अन्यः अभिन्नः भागः अस्ति । रात्रौ आकाशं रङ्गिणां आतिशबाजीनां चकाचौंधपूर्णेन प्रदर्शनेन प्रकाशते, यत् युवानां वृद्धानां च कृते अद्भुतं दृश्यम् अस्ति । उज्ज्वलाः प्रकाशाः, उच्चैः शब्दाः च अन्धकारस्य उपरि प्रकाशस्य विजयस्य प्रतीकं भवन्ति, दुष्टात्मानं च निष्कासयन्ति ।

हिन्दुनां कृते दीपावली इत्यस्य अपि महत्त्वपूर्णः धार्मिकः आयामः अस्ति । दिवालीकाले जनाः विविधदेवताः पूजयन्ति, यथा भगवान् गणेशः, गजशिरः प्रज्ञा-समृद्धिदेवः, लक्ष्मी-देवी च धन-विपुल-देवी ।

दिवाली इति विश्वासः अस्ति यदा भगवान् रामः स्वपत्न्या सीतया भ्रात्रा लक्ष्मणेन च सह लङ्का-राक्षसराजं रावणं पराजय्य अयोध्यानगरं प्रत्यागतवान् । अयोध्यानगरस्य नागरिकाः दीपप्रज्वालयित्वा सम्पूर्णं नगरं अलङ्कृत्य तस्य पुनरागमनस्य उत्सवं कृतवन्तः आसन् । एवं दीपावली भगवतः रामस्य गृहगमनं, शुभस्य अशुभस्य विजयस्य च चिह्नं भवति ।

जैनानां कृते दीपावलीयाः विशेषं महत्त्वं वर्तते यतः एषः दिवसः यदा भगवान् महावीरः २४तमः तीर्थंकरः निर्वाणं प्राप्तवान् । अस्य आध्यात्मिकस्य आयोजनस्य स्मरणार्थं जैनजनाः प्रार्थनाभिः धार्मिकैः च उत्सवम् आचरन्ति ।

सिक्खसमुदायः दिवालीम् अपि आचरन्ति, यत् ते “बन्दी छोर” दिवसम् इति वदन्ति । गुरु हरगोबिन्दजी इत्यस्य ग्वालियर-दुर्गे कारावासात् मुक्ति-सम्बद्धम् अस्ति । सिक्खजनाः गुरुद्वारेषु (सिखमन्दिरेषु) प्रार्थना, स्तोत्रपाठः, दीप-मोमबत्ती-प्रज्वलनैः च अस्य अवसरस्य उत्सवं कुर्वन्ति ।

एतेभ्यः धार्मिकपक्षेभ्यः अतिरिक्तं दीपावली सांस्कृतिक-उत्सवस्य अपि समयः अस्ति । महोत्सवे पारम्परिकसङ्गीतं, नृत्यप्रदर्शनानि, नाटकप्रस्तुतयः च आयोज्यन्ते । एतानि कलात्मकानि सुख-उत्सव-व्यञ्जनानि भोक्तुं जनाः एकत्र आगच्छन्ति ।

परन्तु एतत् ज्ञातव्यं यत् अन्तिमेषु वर्षेषु दीपावली-काले प्रयुक्तानां आतिशबाजी-पटाखानां पर्यावरणीय-प्रभावस्य विषये जागरूकता वर्धिता अस्ति । वायु-शब्द-प्रदूषणं न्यूनीकर्तुं पशूनां कल्याणस्य रक्षणार्थं च बहवः व्यक्तिः समुदायाः च पर्यावरण-अनुकूल-उत्सवस्य विकल्पं कुर्वन्ति ।

अन्ततः दीपावली बहुपक्षीयः उत्सवः अस्ति यः कोटिकोटिजनानाम् हृदयेषु विशेषस्थानं धारयति । नवीकरणस्य, चिन्तनस्य, सर्वेषां कृते सुखस्य सकारात्मकतायाः च प्रसारस्य समयः अस्ति। धार्मिकमहत्त्वात् परं एकतायाः, प्रेमस्य, अन्धकारस्य उपरि प्रकाशस्य विजयस्य च स्थायिमूल्यानां स्मरणं भवति । यथा यथा सम्पूर्णे भारते विश्वे च जनाः दीपावली-उत्सवस्य कृते एकत्र आगच्छन्ति तथा तथा ते सीमां अतिक्रम्य एकं सामूहिकं अनुभवं निर्मान्ति, अस्मान् सर्वान् आशायाः, सद्भावस्य, जीवनस्य आनन्दस्य च महत्त्वं स्मारयति |.

——————————————//

अन्य लेख पढ़ें: