लघु संस्कृत निबंध लेखन – 5 Sentence In Sanskrit Language

लघु संस्कृत निबंध लेखन - 5 Sentence In Sanskrit Language

(5 Sentence In Sanskrit Language / Sanskrit Short Essay / Few Lines In Sanskrit / लघु संस्कृत निबंध रचना)

आज इस लेख में हमने मम विद्यालय:, अस्माकं ग्रामः, स्वतंत्रता दिवसः, पर्यावरणम, विधायाः महत्वम, भारतदेश:, राजस्थान प्रदेश:, सदाचार:, सुप्रभातम, उत्तम छात्रः, धेनु: (गाय) आदि विभिन्न विषयों पर संस्कृत भाषा में 5 वाक्यों का लघु निबंध प्रस्तुत किया है। 

मम विद्यालय: (मम विद्यालय in sanskrit)

  1. मम विद्यालयः नालन्दानगरे अस्ति
  2. मम विद्यालये पञ्चशताः छात्राः पठन्ति
  3. मम विद्यालयभवनं अतीव विशालम् अस्ति
  4. मम विद्यालये शिक्षणव्यवस्था अतीव उत्तमम् अस्ति
  5. मम विद्यालये अपि महत् क्रीडाङ्गणम् अस्ति

अस्मांक ग्रामः (5 sentence on my village sanskrit )

  1. अस्माकं ग्रामस्य नाम रामनगरम् अस्ति
  2. अस्माकं ग्रामे पंचायतभवनं वर्तते
  3. अस्माकं ग्रामे बहवः जनाः कृषिकार्यं कुर्वन्ति
  4. अस्माकं ग्रामस्य वातावरणं मनोहरम् अस्ति
  5. अस्माकं ग्रामस्य जनाः सद्भावेन स्नेहेन च जीवन्ति

स्वतंत्रता दिवसः (5 Sentence on Independence Day in Sanskrit)

  1. प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के स्वातन्त्र्यदिवसः आचर्यते
  2. स्वातन्त्र्यदिने नेतारः देशभक्तानाम् सम्मानं कुर्वन्ति
  3. अस्य मुख्यकार्यं दिल्लीनगरस्य लालदुर्गे भवति
  4. तत्र अस्माकं प्रधानमन्त्री ध्वजं लङ्घयति
  5. स्वातन्त्र्यदिने विविधाः कार्याणि भवन्ति

पर्यावरणम्‌ (संस्कृत में पर्यावरण पर 5 वाक्य)

  1. पर्यावरणस्य अर्थः अस्माकं परितः वातावरणम्
  2. मानवजीवनस्य पर्यावरणेन सह निरन्तरं सम्बन्धः अस्ति
  3. प्रकृतिः समग्ररूपेण पर्यावरणं व्याप्तः अस्ति
  4. अधुना पर्यावरणप्रदूषणेन मानवजीवनं दुःखदं जातम्
  5. पर्यावरणदिने विविधाः कार्यक्रमाः आयोज्यन्ते

विधायाः महत्वं (संस्कृत में विधायाः महत्वं पर 5 वाक्य)

  1. ज्ञानं सर्वसम्पदां अग्रणी अस्ति
  2. ज्ञानमात्रं पुरुषं सर्वत्र माननीयं करोति
  3. ज्ञानं यशः धनं च ददाति
  4. ज्ञानं जनान् दुःखेभ्यः, विपत्तेभ्यः च तारयति
  5. ज्ञानं विना मनुष्यः प्रत्यक्षः प्राणी अस्ति

संस्कृत में भारत देश पर 5 वाक्य

  1. भारतं तकनीकीदृष्ट्या विश्वस्य सर्वाधिक उन्नतदेशः अस्ति
  2. अयं देशः सुन्दरः, नाना तीर्थयात्रिकैः पूजितः च अस्ति
  3. भारते गङ्गासदृशाः नद्यः नवजलेन सह प्रवहन्ति
  4. भारतभूमिः गौरवपूर्णा, आध्यात्मिका, उदारा च अस्ति
  5. वेदपुराणेषु च भारतस्य वर्णनं भवति

संस्कृत में सदाचार पर 5 वाक्य

  1. गुणस्य महत्त्वं लोके सर्वत्र दृश्यते
  2. सद्गुणस्य आचरणं गुण उच्यते
  3. सद्वृत्त्या एव जनाः ब्रह्मचारिणः भवन्ति
  4. लोके गुणैः एव प्रगच्छन्ति
  5. प्रगतेः कृते सर्वे जनाः सदा गुणानुसरणं कुर्वन्तु

संस्कृत में सुप्रभातम् पर 5 वाक्य

  1. प्रातःकाले यदा बालकाः बालिकाः च परस्परं मिलन्ति तदा ते सुप्रभातम् वदन्ति।
  2. प्रातःकाले वातावरणं स्वच्छं शुद्धं च भवति
  3. जनाः स्वास्थ्यलाभार्थं उद्याने भ्रमणं कुर्वन्ति
  4. बालिकाः प्रातःकाले उत्थाय गृहाणि स्वीकुर्वन्ति
  5. प्रातःकाले पक्षिणां कूजनं सर्वान् मोहयति ।

संस्कृत में उत्तम छात्रः पर 5 वाक्य

  1. एकः उत्तमः छात्रः प्रतिदिनं समये एव विद्यालयं गच्छति
  2. उत्तमः छात्रः स्वपाठान् स्मरति
  3. उत्तमः छात्रः शिक्षकानां उपदेशं शृणोति
  4. उत्तमः छात्रः वृद्धानां आज्ञापालनं करोति
  5. उत्तमः छात्रः शिक्षकान् वृद्धान् च अभिवादयति

संस्कृत में धेनु (गाय) पर 5 वाक्य

  1. भारते हिन्दुजनाः धेनुं पूजयन्ति
  2. गोः अस्मान् दुग्धं ददाति
  3. गोदुग्धं मधुरं आरोग्यकरं च भवति
  4. गोवत्साः बलवन्तः भवन्ति
  5. गोनामपञ्चगवानां च महत्त्वं मतम्

——————————–//

अन्य लेख पढ़ें:

उम्मीद है की आपको यह जानकारी अच्छी लगी. इसे अपने दोस्तों के साथ भी Share करे, हमारे अगले Post प्राप्त करने के लिए हमें Subscribe करे और हमारा Facebook page Like करे, अपने सुझाव हमें Comments के माध्यम से दे.